Declension table of mātaṅgaka

Deva

MasculineSingularDualPlural
Nominativemātaṅgakaḥ mātaṅgakau mātaṅgakāḥ
Vocativemātaṅgaka mātaṅgakau mātaṅgakāḥ
Accusativemātaṅgakam mātaṅgakau mātaṅgakān
Instrumentalmātaṅgakena mātaṅgakābhyām mātaṅgakaiḥ mātaṅgakebhiḥ
Dativemātaṅgakāya mātaṅgakābhyām mātaṅgakebhyaḥ
Ablativemātaṅgakāt mātaṅgakābhyām mātaṅgakebhyaḥ
Genitivemātaṅgakasya mātaṅgakayoḥ mātaṅgakānām
Locativemātaṅgake mātaṅgakayoḥ mātaṅgakeṣu

Compound mātaṅgaka -

Adverb -mātaṅgakam -mātaṅgakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria