Declension table of ?mātaṅgajā

Deva

FeminineSingularDualPlural
Nominativemātaṅgajā mātaṅgaje mātaṅgajāḥ
Vocativemātaṅgaje mātaṅgaje mātaṅgajāḥ
Accusativemātaṅgajām mātaṅgaje mātaṅgajāḥ
Instrumentalmātaṅgajayā mātaṅgajābhyām mātaṅgajābhiḥ
Dativemātaṅgajāyai mātaṅgajābhyām mātaṅgajābhyaḥ
Ablativemātaṅgajāyāḥ mātaṅgajābhyām mātaṅgajābhyaḥ
Genitivemātaṅgajāyāḥ mātaṅgajayoḥ mātaṅgajānām
Locativemātaṅgajāyām mātaṅgajayoḥ mātaṅgajāsu

Adverb -mātaṅgajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria