Declension table of ?mātaṅgadivākara

Deva

MasculineSingularDualPlural
Nominativemātaṅgadivākaraḥ mātaṅgadivākarau mātaṅgadivākarāḥ
Vocativemātaṅgadivākara mātaṅgadivākarau mātaṅgadivākarāḥ
Accusativemātaṅgadivākaram mātaṅgadivākarau mātaṅgadivākarān
Instrumentalmātaṅgadivākareṇa mātaṅgadivākarābhyām mātaṅgadivākaraiḥ mātaṅgadivākarebhiḥ
Dativemātaṅgadivākarāya mātaṅgadivākarābhyām mātaṅgadivākarebhyaḥ
Ablativemātaṅgadivākarāt mātaṅgadivākarābhyām mātaṅgadivākarebhyaḥ
Genitivemātaṅgadivākarasya mātaṅgadivākarayoḥ mātaṅgadivākarāṇām
Locativemātaṅgadivākare mātaṅgadivākarayoḥ mātaṅgadivākareṣu

Compound mātaṅgadivākara -

Adverb -mātaṅgadivākaram -mātaṅgadivākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria