Declension table of ?māta

Deva

NeuterSingularDualPlural
Nominativemātam māte mātāni
Vocativemāta māte mātāni
Accusativemātam māte mātāni
Instrumentalmātena mātābhyām mātaiḥ
Dativemātāya mātābhyām mātebhyaḥ
Ablativemātāt mātābhyām mātebhyaḥ
Genitivemātasya mātayoḥ mātānām
Locativemāte mātayoḥ māteṣu

Compound māta -

Adverb -mātam -mātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria