Declension table of ?mātṛśāsita

Deva

MasculineSingularDualPlural
Nominativemātṛśāsitaḥ mātṛśāsitau mātṛśāsitāḥ
Vocativemātṛśāsita mātṛśāsitau mātṛśāsitāḥ
Accusativemātṛśāsitam mātṛśāsitau mātṛśāsitān
Instrumentalmātṛśāsitena mātṛśāsitābhyām mātṛśāsitaiḥ mātṛśāsitebhiḥ
Dativemātṛśāsitāya mātṛśāsitābhyām mātṛśāsitebhyaḥ
Ablativemātṛśāsitāt mātṛśāsitābhyām mātṛśāsitebhyaḥ
Genitivemātṛśāsitasya mātṛśāsitayoḥ mātṛśāsitānām
Locativemātṛśāsite mātṛśāsitayoḥ mātṛśāsiteṣu

Compound mātṛśāsita -

Adverb -mātṛśāsitam -mātṛśāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria