Declension table of ?mātṛyajña

Deva

MasculineSingularDualPlural
Nominativemātṛyajñaḥ mātṛyajñau mātṛyajñāḥ
Vocativemātṛyajña mātṛyajñau mātṛyajñāḥ
Accusativemātṛyajñam mātṛyajñau mātṛyajñān
Instrumentalmātṛyajñena mātṛyajñābhyām mātṛyajñaiḥ mātṛyajñebhiḥ
Dativemātṛyajñāya mātṛyajñābhyām mātṛyajñebhyaḥ
Ablativemātṛyajñāt mātṛyajñābhyām mātṛyajñebhyaḥ
Genitivemātṛyajñasya mātṛyajñayoḥ mātṛyajñānām
Locativemātṛyajñe mātṛyajñayoḥ mātṛyajñeṣu

Compound mātṛyajña -

Adverb -mātṛyajñam -mātṛyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria