Declension table of ?mātṛyāga

Deva

MasculineSingularDualPlural
Nominativemātṛyāgaḥ mātṛyāgau mātṛyāgāḥ
Vocativemātṛyāga mātṛyāgau mātṛyāgāḥ
Accusativemātṛyāgam mātṛyāgau mātṛyāgān
Instrumentalmātṛyāgeṇa mātṛyāgābhyām mātṛyāgaiḥ mātṛyāgebhiḥ
Dativemātṛyāgāya mātṛyāgābhyām mātṛyāgebhyaḥ
Ablativemātṛyāgāt mātṛyāgābhyām mātṛyāgebhyaḥ
Genitivemātṛyāgasya mātṛyāgayoḥ mātṛyāgāṇām
Locativemātṛyāge mātṛyāgayoḥ mātṛyāgeṣu

Compound mātṛyāga -

Adverb -mātṛyāgam -mātṛyāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria