Declension table of ?mātṛvidūṣita

Deva

NeuterSingularDualPlural
Nominativemātṛvidūṣitam mātṛvidūṣite mātṛvidūṣitāni
Vocativemātṛvidūṣita mātṛvidūṣite mātṛvidūṣitāni
Accusativemātṛvidūṣitam mātṛvidūṣite mātṛvidūṣitāni
Instrumentalmātṛvidūṣitena mātṛvidūṣitābhyām mātṛvidūṣitaiḥ
Dativemātṛvidūṣitāya mātṛvidūṣitābhyām mātṛvidūṣitebhyaḥ
Ablativemātṛvidūṣitāt mātṛvidūṣitābhyām mātṛvidūṣitebhyaḥ
Genitivemātṛvidūṣitasya mātṛvidūṣitayoḥ mātṛvidūṣitānām
Locativemātṛvidūṣite mātṛvidūṣitayoḥ mātṛvidūṣiteṣu

Compound mātṛvidūṣita -

Adverb -mātṛvidūṣitam -mātṛvidūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria