Declension table of ?mātṛvatsala

Deva

NeuterSingularDualPlural
Nominativemātṛvatsalam mātṛvatsale mātṛvatsalāni
Vocativemātṛvatsala mātṛvatsale mātṛvatsalāni
Accusativemātṛvatsalam mātṛvatsale mātṛvatsalāni
Instrumentalmātṛvatsalena mātṛvatsalābhyām mātṛvatsalaiḥ
Dativemātṛvatsalāya mātṛvatsalābhyām mātṛvatsalebhyaḥ
Ablativemātṛvatsalāt mātṛvatsalābhyām mātṛvatsalebhyaḥ
Genitivemātṛvatsalasya mātṛvatsalayoḥ mātṛvatsalānām
Locativemātṛvatsale mātṛvatsalayoḥ mātṛvatsaleṣu

Compound mātṛvatsala -

Adverb -mātṛvatsalam -mātṛvatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria