Declension table of ?mātṛvatsala

Deva

MasculineSingularDualPlural
Nominativemātṛvatsalaḥ mātṛvatsalau mātṛvatsalāḥ
Vocativemātṛvatsala mātṛvatsalau mātṛvatsalāḥ
Accusativemātṛvatsalam mātṛvatsalau mātṛvatsalān
Instrumentalmātṛvatsalena mātṛvatsalābhyām mātṛvatsalaiḥ mātṛvatsalebhiḥ
Dativemātṛvatsalāya mātṛvatsalābhyām mātṛvatsalebhyaḥ
Ablativemātṛvatsalāt mātṛvatsalābhyām mātṛvatsalebhyaḥ
Genitivemātṛvatsalasya mātṛvatsalayoḥ mātṛvatsalānām
Locativemātṛvatsale mātṛvatsalayoḥ mātṛvatsaleṣu

Compound mātṛvatsala -

Adverb -mātṛvatsalam -mātṛvatsalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria