Declension table of ?mātṛvāhinī

Deva

FeminineSingularDualPlural
Nominativemātṛvāhinī mātṛvāhinyau mātṛvāhinyaḥ
Vocativemātṛvāhini mātṛvāhinyau mātṛvāhinyaḥ
Accusativemātṛvāhinīm mātṛvāhinyau mātṛvāhinīḥ
Instrumentalmātṛvāhinyā mātṛvāhinībhyām mātṛvāhinībhiḥ
Dativemātṛvāhinyai mātṛvāhinībhyām mātṛvāhinībhyaḥ
Ablativemātṛvāhinyāḥ mātṛvāhinībhyām mātṛvāhinībhyaḥ
Genitivemātṛvāhinyāḥ mātṛvāhinyoḥ mātṛvāhinīnām
Locativemātṛvāhinyām mātṛvāhinyoḥ mātṛvāhinīṣu

Compound mātṛvāhini - mātṛvāhinī -

Adverb -mātṛvāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria