Declension table of ?mātṛvaṃśyā

Deva

FeminineSingularDualPlural
Nominativemātṛvaṃśyā mātṛvaṃśye mātṛvaṃśyāḥ
Vocativemātṛvaṃśye mātṛvaṃśye mātṛvaṃśyāḥ
Accusativemātṛvaṃśyām mātṛvaṃśye mātṛvaṃśyāḥ
Instrumentalmātṛvaṃśyayā mātṛvaṃśyābhyām mātṛvaṃśyābhiḥ
Dativemātṛvaṃśyāyai mātṛvaṃśyābhyām mātṛvaṃśyābhyaḥ
Ablativemātṛvaṃśyāyāḥ mātṛvaṃśyābhyām mātṛvaṃśyābhyaḥ
Genitivemātṛvaṃśyāyāḥ mātṛvaṃśyayoḥ mātṛvaṃśyānām
Locativemātṛvaṃśyāyām mātṛvaṃśyayoḥ mātṛvaṃśyāsu

Adverb -mātṛvaṃśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria