Declension table of ?mātṛvaṃśya

Deva

NeuterSingularDualPlural
Nominativemātṛvaṃśyam mātṛvaṃśye mātṛvaṃśyāni
Vocativemātṛvaṃśya mātṛvaṃśye mātṛvaṃśyāni
Accusativemātṛvaṃśyam mātṛvaṃśye mātṛvaṃśyāni
Instrumentalmātṛvaṃśyena mātṛvaṃśyābhyām mātṛvaṃśyaiḥ
Dativemātṛvaṃśyāya mātṛvaṃśyābhyām mātṛvaṃśyebhyaḥ
Ablativemātṛvaṃśyāt mātṛvaṃśyābhyām mātṛvaṃśyebhyaḥ
Genitivemātṛvaṃśyasya mātṛvaṃśyayoḥ mātṛvaṃśyānām
Locativemātṛvaṃśye mātṛvaṃśyayoḥ mātṛvaṃśyeṣu

Compound mātṛvaṃśya -

Adverb -mātṛvaṃśyam -mātṛvaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria