Declension table of ?mātṛvaṃśya

Deva

MasculineSingularDualPlural
Nominativemātṛvaṃśyaḥ mātṛvaṃśyau mātṛvaṃśyāḥ
Vocativemātṛvaṃśya mātṛvaṃśyau mātṛvaṃśyāḥ
Accusativemātṛvaṃśyam mātṛvaṃśyau mātṛvaṃśyān
Instrumentalmātṛvaṃśyena mātṛvaṃśyābhyām mātṛvaṃśyaiḥ mātṛvaṃśyebhiḥ
Dativemātṛvaṃśyāya mātṛvaṃśyābhyām mātṛvaṃśyebhyaḥ
Ablativemātṛvaṃśyāt mātṛvaṃśyābhyām mātṛvaṃśyebhyaḥ
Genitivemātṛvaṃśyasya mātṛvaṃśyayoḥ mātṛvaṃśyānām
Locativemātṛvaṃśye mātṛvaṃśyayoḥ mātṛvaṃśyeṣu

Compound mātṛvaṃśya -

Adverb -mātṛvaṃśyam -mātṛvaṃśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria