Declension table of ?mātṛvaṃśa

Deva

MasculineSingularDualPlural
Nominativemātṛvaṃśaḥ mātṛvaṃśau mātṛvaṃśāḥ
Vocativemātṛvaṃśa mātṛvaṃśau mātṛvaṃśāḥ
Accusativemātṛvaṃśam mātṛvaṃśau mātṛvaṃśān
Instrumentalmātṛvaṃśena mātṛvaṃśābhyām mātṛvaṃśaiḥ mātṛvaṃśebhiḥ
Dativemātṛvaṃśāya mātṛvaṃśābhyām mātṛvaṃśebhyaḥ
Ablativemātṛvaṃśāt mātṛvaṃśābhyām mātṛvaṃśebhyaḥ
Genitivemātṛvaṃśasya mātṛvaṃśayoḥ mātṛvaṃśānām
Locativemātṛvaṃśe mātṛvaṃśayoḥ mātṛvaṃśeṣu

Compound mātṛvaṃśa -

Adverb -mātṛvaṃśam -mātṛvaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria