Declension table of ?mātṛtama

Deva

NeuterSingularDualPlural
Nominativemātṛtamam mātṛtame mātṛtamāni
Vocativemātṛtama mātṛtame mātṛtamāni
Accusativemātṛtamam mātṛtame mātṛtamāni
Instrumentalmātṛtamena mātṛtamābhyām mātṛtamaiḥ
Dativemātṛtamāya mātṛtamābhyām mātṛtamebhyaḥ
Ablativemātṛtamāt mātṛtamābhyām mātṛtamebhyaḥ
Genitivemātṛtamasya mātṛtamayoḥ mātṛtamānām
Locativemātṛtame mātṛtamayoḥ mātṛtameṣu

Compound mātṛtama -

Adverb -mātṛtamam -mātṛtamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria