Declension table of ?mātṛpūjana

Deva

NeuterSingularDualPlural
Nominativemātṛpūjanam mātṛpūjane mātṛpūjanāni
Vocativemātṛpūjana mātṛpūjane mātṛpūjanāni
Accusativemātṛpūjanam mātṛpūjane mātṛpūjanāni
Instrumentalmātṛpūjanena mātṛpūjanābhyām mātṛpūjanaiḥ
Dativemātṛpūjanāya mātṛpūjanābhyām mātṛpūjanebhyaḥ
Ablativemātṛpūjanāt mātṛpūjanābhyām mātṛpūjanebhyaḥ
Genitivemātṛpūjanasya mātṛpūjanayoḥ mātṛpūjanānām
Locativemātṛpūjane mātṛpūjanayoḥ mātṛpūjaneṣu

Compound mātṛpūjana -

Adverb -mātṛpūjanam -mātṛpūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria