Declension table of ?mātṛpakṣa

Deva

MasculineSingularDualPlural
Nominativemātṛpakṣaḥ mātṛpakṣau mātṛpakṣāḥ
Vocativemātṛpakṣa mātṛpakṣau mātṛpakṣāḥ
Accusativemātṛpakṣam mātṛpakṣau mātṛpakṣān
Instrumentalmātṛpakṣeṇa mātṛpakṣābhyām mātṛpakṣaiḥ mātṛpakṣebhiḥ
Dativemātṛpakṣāya mātṛpakṣābhyām mātṛpakṣebhyaḥ
Ablativemātṛpakṣāt mātṛpakṣābhyām mātṛpakṣebhyaḥ
Genitivemātṛpakṣasya mātṛpakṣayoḥ mātṛpakṣāṇām
Locativemātṛpakṣe mātṛpakṣayoḥ mātṛpakṣeṣu

Compound mātṛpakṣa -

Adverb -mātṛpakṣam -mātṛpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria