Declension table of ?mātṛpālita

Deva

MasculineSingularDualPlural
Nominativemātṛpālitaḥ mātṛpālitau mātṛpālitāḥ
Vocativemātṛpālita mātṛpālitau mātṛpālitāḥ
Accusativemātṛpālitam mātṛpālitau mātṛpālitān
Instrumentalmātṛpālitena mātṛpālitābhyām mātṛpālitaiḥ mātṛpālitebhiḥ
Dativemātṛpālitāya mātṛpālitābhyām mātṛpālitebhyaḥ
Ablativemātṛpālitāt mātṛpālitābhyām mātṛpālitebhyaḥ
Genitivemātṛpālitasya mātṛpālitayoḥ mātṛpālitānām
Locativemātṛpālite mātṛpālitayoḥ mātṛpāliteṣu

Compound mātṛpālita -

Adverb -mātṛpālitam -mātṛpālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria