Declension table of ?mātṛnandin

Deva

MasculineSingularDualPlural
Nominativemātṛnandī mātṛnandinau mātṛnandinaḥ
Vocativemātṛnandin mātṛnandinau mātṛnandinaḥ
Accusativemātṛnandinam mātṛnandinau mātṛnandinaḥ
Instrumentalmātṛnandinā mātṛnandibhyām mātṛnandibhiḥ
Dativemātṛnandine mātṛnandibhyām mātṛnandibhyaḥ
Ablativemātṛnandinaḥ mātṛnandibhyām mātṛnandibhyaḥ
Genitivemātṛnandinaḥ mātṛnandinoḥ mātṛnandinām
Locativemātṛnandini mātṛnandinoḥ mātṛnandiṣu

Compound mātṛnandi -

Adverb -mātṛnandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria