Declension table of ?mātṛnandana

Deva

MasculineSingularDualPlural
Nominativemātṛnandanaḥ mātṛnandanau mātṛnandanāḥ
Vocativemātṛnandana mātṛnandanau mātṛnandanāḥ
Accusativemātṛnandanam mātṛnandanau mātṛnandanān
Instrumentalmātṛnandanena mātṛnandanābhyām mātṛnandanaiḥ mātṛnandanebhiḥ
Dativemātṛnandanāya mātṛnandanābhyām mātṛnandanebhyaḥ
Ablativemātṛnandanāt mātṛnandanābhyām mātṛnandanebhyaḥ
Genitivemātṛnandanasya mātṛnandanayoḥ mātṛnandanānām
Locativemātṛnandane mātṛnandanayoḥ mātṛnandaneṣu

Compound mātṛnandana -

Adverb -mātṛnandanam -mātṛnandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria