Declension table of ?mātṛmukhā

Deva

FeminineSingularDualPlural
Nominativemātṛmukhā mātṛmukhe mātṛmukhāḥ
Vocativemātṛmukhe mātṛmukhe mātṛmukhāḥ
Accusativemātṛmukhām mātṛmukhe mātṛmukhāḥ
Instrumentalmātṛmukhayā mātṛmukhābhyām mātṛmukhābhiḥ
Dativemātṛmukhāyai mātṛmukhābhyām mātṛmukhābhyaḥ
Ablativemātṛmukhāyāḥ mātṛmukhābhyām mātṛmukhābhyaḥ
Genitivemātṛmukhāyāḥ mātṛmukhayoḥ mātṛmukhāṇām
Locativemātṛmukhāyām mātṛmukhayoḥ mātṛmukhāsu

Adverb -mātṛmukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria