Declension table of ?mātṛmukha

Deva

NeuterSingularDualPlural
Nominativemātṛmukham mātṛmukhe mātṛmukhāṇi
Vocativemātṛmukha mātṛmukhe mātṛmukhāṇi
Accusativemātṛmukham mātṛmukhe mātṛmukhāṇi
Instrumentalmātṛmukheṇa mātṛmukhābhyām mātṛmukhaiḥ
Dativemātṛmukhāya mātṛmukhābhyām mātṛmukhebhyaḥ
Ablativemātṛmukhāt mātṛmukhābhyām mātṛmukhebhyaḥ
Genitivemātṛmukhasya mātṛmukhayoḥ mātṛmukhāṇām
Locativemātṛmukhe mātṛmukhayoḥ mātṛmukheṣu

Compound mātṛmukha -

Adverb -mātṛmukham -mātṛmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria