Declension table of ?mātṛmukha

Deva

MasculineSingularDualPlural
Nominativemātṛmukhaḥ mātṛmukhau mātṛmukhāḥ
Vocativemātṛmukha mātṛmukhau mātṛmukhāḥ
Accusativemātṛmukham mātṛmukhau mātṛmukhān
Instrumentalmātṛmukheṇa mātṛmukhābhyām mātṛmukhaiḥ mātṛmukhebhiḥ
Dativemātṛmukhāya mātṛmukhābhyām mātṛmukhebhyaḥ
Ablativemātṛmukhāt mātṛmukhābhyām mātṛmukhebhyaḥ
Genitivemātṛmukhasya mātṛmukhayoḥ mātṛmukhāṇām
Locativemātṛmukhe mātṛmukhayoḥ mātṛmukheṣu

Compound mātṛmukha -

Adverb -mātṛmukham -mātṛmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria