Declension table of ?mātṛmat

Deva

NeuterSingularDualPlural
Nominativemātṛmat mātṛmantī mātṛmatī mātṛmanti
Vocativemātṛmat mātṛmantī mātṛmatī mātṛmanti
Accusativemātṛmat mātṛmantī mātṛmatī mātṛmanti
Instrumentalmātṛmatā mātṛmadbhyām mātṛmadbhiḥ
Dativemātṛmate mātṛmadbhyām mātṛmadbhyaḥ
Ablativemātṛmataḥ mātṛmadbhyām mātṛmadbhyaḥ
Genitivemātṛmataḥ mātṛmatoḥ mātṛmatām
Locativemātṛmati mātṛmatoḥ mātṛmatsu

Adverb -mātṛmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria