Declension table of ?mātṛmat

Deva

MasculineSingularDualPlural
Nominativemātṛmān mātṛmantau mātṛmantaḥ
Vocativemātṛman mātṛmantau mātṛmantaḥ
Accusativemātṛmantam mātṛmantau mātṛmataḥ
Instrumentalmātṛmatā mātṛmadbhyām mātṛmadbhiḥ
Dativemātṛmate mātṛmadbhyām mātṛmadbhyaḥ
Ablativemātṛmataḥ mātṛmadbhyām mātṛmadbhyaḥ
Genitivemātṛmataḥ mātṛmatoḥ mātṛmatām
Locativemātṛmati mātṛmatoḥ mātṛmatsu

Compound mātṛmat -

Adverb -mātṛmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria