Declension table of ?mātṛmaṇḍalavid

Deva

MasculineSingularDualPlural
Nominativemātṛmaṇḍalavit mātṛmaṇḍalavidau mātṛmaṇḍalavidaḥ
Vocativemātṛmaṇḍalavit mātṛmaṇḍalavidau mātṛmaṇḍalavidaḥ
Accusativemātṛmaṇḍalavidam mātṛmaṇḍalavidau mātṛmaṇḍalavidaḥ
Instrumentalmātṛmaṇḍalavidā mātṛmaṇḍalavidbhyām mātṛmaṇḍalavidbhiḥ
Dativemātṛmaṇḍalavide mātṛmaṇḍalavidbhyām mātṛmaṇḍalavidbhyaḥ
Ablativemātṛmaṇḍalavidaḥ mātṛmaṇḍalavidbhyām mātṛmaṇḍalavidbhyaḥ
Genitivemātṛmaṇḍalavidaḥ mātṛmaṇḍalavidoḥ mātṛmaṇḍalavidām
Locativemātṛmaṇḍalavidi mātṛmaṇḍalavidoḥ mātṛmaṇḍalavitsu

Compound mātṛmaṇḍalavit -

Adverb -mātṛmaṇḍalavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria