Declension table of ?mātṛmaṇḍala

Deva

NeuterSingularDualPlural
Nominativemātṛmaṇḍalam mātṛmaṇḍale mātṛmaṇḍalāni
Vocativemātṛmaṇḍala mātṛmaṇḍale mātṛmaṇḍalāni
Accusativemātṛmaṇḍalam mātṛmaṇḍale mātṛmaṇḍalāni
Instrumentalmātṛmaṇḍalena mātṛmaṇḍalābhyām mātṛmaṇḍalaiḥ
Dativemātṛmaṇḍalāya mātṛmaṇḍalābhyām mātṛmaṇḍalebhyaḥ
Ablativemātṛmaṇḍalāt mātṛmaṇḍalābhyām mātṛmaṇḍalebhyaḥ
Genitivemātṛmaṇḍalasya mātṛmaṇḍalayoḥ mātṛmaṇḍalānām
Locativemātṛmaṇḍale mātṛmaṇḍalayoḥ mātṛmaṇḍaleṣu

Compound mātṛmaṇḍala -

Adverb -mātṛmaṇḍalam -mātṛmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria