Declension table of ?mātṛmṛṣṭa

Deva

NeuterSingularDualPlural
Nominativemātṛmṛṣṭam mātṛmṛṣṭe mātṛmṛṣṭāni
Vocativemātṛmṛṣṭa mātṛmṛṣṭe mātṛmṛṣṭāni
Accusativemātṛmṛṣṭam mātṛmṛṣṭe mātṛmṛṣṭāni
Instrumentalmātṛmṛṣṭena mātṛmṛṣṭābhyām mātṛmṛṣṭaiḥ
Dativemātṛmṛṣṭāya mātṛmṛṣṭābhyām mātṛmṛṣṭebhyaḥ
Ablativemātṛmṛṣṭāt mātṛmṛṣṭābhyām mātṛmṛṣṭebhyaḥ
Genitivemātṛmṛṣṭasya mātṛmṛṣṭayoḥ mātṛmṛṣṭānām
Locativemātṛmṛṣṭe mātṛmṛṣṭayoḥ mātṛmṛṣṭeṣu

Compound mātṛmṛṣṭa -

Adverb -mātṛmṛṣṭam -mātṛmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria