Declension table of ?mātṛmṛṣṭa

Deva

MasculineSingularDualPlural
Nominativemātṛmṛṣṭaḥ mātṛmṛṣṭau mātṛmṛṣṭāḥ
Vocativemātṛmṛṣṭa mātṛmṛṣṭau mātṛmṛṣṭāḥ
Accusativemātṛmṛṣṭam mātṛmṛṣṭau mātṛmṛṣṭān
Instrumentalmātṛmṛṣṭena mātṛmṛṣṭābhyām mātṛmṛṣṭaiḥ mātṛmṛṣṭebhiḥ
Dativemātṛmṛṣṭāya mātṛmṛṣṭābhyām mātṛmṛṣṭebhyaḥ
Ablativemātṛmṛṣṭāt mātṛmṛṣṭābhyām mātṛmṛṣṭebhyaḥ
Genitivemātṛmṛṣṭasya mātṛmṛṣṭayoḥ mātṛmṛṣṭānām
Locativemātṛmṛṣṭe mātṛmṛṣṭayoḥ mātṛmṛṣṭeṣu

Compound mātṛmṛṣṭa -

Adverb -mātṛmṛṣṭam -mātṛmṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria