Declension table of ?mātṛkalpikā

Deva

FeminineSingularDualPlural
Nominativemātṛkalpikā mātṛkalpike mātṛkalpikāḥ
Vocativemātṛkalpike mātṛkalpike mātṛkalpikāḥ
Accusativemātṛkalpikām mātṛkalpike mātṛkalpikāḥ
Instrumentalmātṛkalpikayā mātṛkalpikābhyām mātṛkalpikābhiḥ
Dativemātṛkalpikāyai mātṛkalpikābhyām mātṛkalpikābhyaḥ
Ablativemātṛkalpikāyāḥ mātṛkalpikābhyām mātṛkalpikābhyaḥ
Genitivemātṛkalpikāyāḥ mātṛkalpikayoḥ mātṛkalpikānām
Locativemātṛkalpikāyām mātṛkalpikayoḥ mātṛkalpikāsu

Adverb -mātṛkalpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria