Declension table of ?mātṛkalpika

Deva

NeuterSingularDualPlural
Nominativemātṛkalpikam mātṛkalpike mātṛkalpikāni
Vocativemātṛkalpika mātṛkalpike mātṛkalpikāni
Accusativemātṛkalpikam mātṛkalpike mātṛkalpikāni
Instrumentalmātṛkalpikena mātṛkalpikābhyām mātṛkalpikaiḥ
Dativemātṛkalpikāya mātṛkalpikābhyām mātṛkalpikebhyaḥ
Ablativemātṛkalpikāt mātṛkalpikābhyām mātṛkalpikebhyaḥ
Genitivemātṛkalpikasya mātṛkalpikayoḥ mātṛkalpikānām
Locativemātṛkalpike mātṛkalpikayoḥ mātṛkalpikeṣu

Compound mātṛkalpika -

Adverb -mātṛkalpikam -mātṛkalpikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria