Declension table of ?mātṛkāviveka

Deva

MasculineSingularDualPlural
Nominativemātṛkāvivekaḥ mātṛkāvivekau mātṛkāvivekāḥ
Vocativemātṛkāviveka mātṛkāvivekau mātṛkāvivekāḥ
Accusativemātṛkāvivekam mātṛkāvivekau mātṛkāvivekān
Instrumentalmātṛkāvivekeṇa mātṛkāvivekābhyām mātṛkāvivekaiḥ mātṛkāvivekebhiḥ
Dativemātṛkāvivekāya mātṛkāvivekābhyām mātṛkāvivekebhyaḥ
Ablativemātṛkāvivekāt mātṛkāvivekābhyām mātṛkāvivekebhyaḥ
Genitivemātṛkāvivekasya mātṛkāvivekayoḥ mātṛkāvivekāṇām
Locativemātṛkāviveke mātṛkāvivekayoḥ mātṛkāvivekeṣu

Compound mātṛkāviveka -

Adverb -mātṛkāvivekam -mātṛkāvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria