Declension table of ?mātṛkāsthāpana

Deva

NeuterSingularDualPlural
Nominativemātṛkāsthāpanam mātṛkāsthāpane mātṛkāsthāpanāni
Vocativemātṛkāsthāpana mātṛkāsthāpane mātṛkāsthāpanāni
Accusativemātṛkāsthāpanam mātṛkāsthāpane mātṛkāsthāpanāni
Instrumentalmātṛkāsthāpanena mātṛkāsthāpanābhyām mātṛkāsthāpanaiḥ
Dativemātṛkāsthāpanāya mātṛkāsthāpanābhyām mātṛkāsthāpanebhyaḥ
Ablativemātṛkāsthāpanāt mātṛkāsthāpanābhyām mātṛkāsthāpanebhyaḥ
Genitivemātṛkāsthāpanasya mātṛkāsthāpanayoḥ mātṛkāsthāpanānām
Locativemātṛkāsthāpane mātṛkāsthāpanayoḥ mātṛkāsthāpaneṣu

Compound mātṛkāsthāpana -

Adverb -mātṛkāsthāpanam -mātṛkāsthāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria