Declension table of ?mātṛkāpūjanavidhi

Deva

MasculineSingularDualPlural
Nominativemātṛkāpūjanavidhiḥ mātṛkāpūjanavidhī mātṛkāpūjanavidhayaḥ
Vocativemātṛkāpūjanavidhe mātṛkāpūjanavidhī mātṛkāpūjanavidhayaḥ
Accusativemātṛkāpūjanavidhim mātṛkāpūjanavidhī mātṛkāpūjanavidhīn
Instrumentalmātṛkāpūjanavidhinā mātṛkāpūjanavidhibhyām mātṛkāpūjanavidhibhiḥ
Dativemātṛkāpūjanavidhaye mātṛkāpūjanavidhibhyām mātṛkāpūjanavidhibhyaḥ
Ablativemātṛkāpūjanavidheḥ mātṛkāpūjanavidhibhyām mātṛkāpūjanavidhibhyaḥ
Genitivemātṛkāpūjanavidheḥ mātṛkāpūjanavidhyoḥ mātṛkāpūjanavidhīnām
Locativemātṛkāpūjanavidhau mātṛkāpūjanavidhyoḥ mātṛkāpūjanavidhiṣu

Compound mātṛkāpūjanavidhi -

Adverb -mātṛkāpūjanavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria