Declension table of ?mātṛkāmayī

Deva

FeminineSingularDualPlural
Nominativemātṛkāmayī mātṛkāmayyau mātṛkāmayyaḥ
Vocativemātṛkāmayi mātṛkāmayyau mātṛkāmayyaḥ
Accusativemātṛkāmayīm mātṛkāmayyau mātṛkāmayīḥ
Instrumentalmātṛkāmayyā mātṛkāmayībhyām mātṛkāmayībhiḥ
Dativemātṛkāmayyai mātṛkāmayībhyām mātṛkāmayībhyaḥ
Ablativemātṛkāmayyāḥ mātṛkāmayībhyām mātṛkāmayībhyaḥ
Genitivemātṛkāmayyāḥ mātṛkāmayyoḥ mātṛkāmayīṇām
Locativemātṛkāmayyām mātṛkāmayyoḥ mātṛkāmayīṣu

Compound mātṛkāmayi - mātṛkāmayī -

Adverb -mātṛkāmayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria