Declension table of ?mātṛkāmaya

Deva

NeuterSingularDualPlural
Nominativemātṛkāmayam mātṛkāmaye mātṛkāmayāṇi
Vocativemātṛkāmaya mātṛkāmaye mātṛkāmayāṇi
Accusativemātṛkāmayam mātṛkāmaye mātṛkāmayāṇi
Instrumentalmātṛkāmayeṇa mātṛkāmayābhyām mātṛkāmayaiḥ
Dativemātṛkāmayāya mātṛkāmayābhyām mātṛkāmayebhyaḥ
Ablativemātṛkāmayāt mātṛkāmayābhyām mātṛkāmayebhyaḥ
Genitivemātṛkāmayasya mātṛkāmayayoḥ mātṛkāmayāṇām
Locativemātṛkāmaye mātṛkāmayayoḥ mātṛkāmayeṣu

Compound mātṛkāmaya -

Adverb -mātṛkāmayam -mātṛkāmayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria