Declension table of ?mātṛkāhṛdaya

Deva

NeuterSingularDualPlural
Nominativemātṛkāhṛdayam mātṛkāhṛdaye mātṛkāhṛdayāni
Vocativemātṛkāhṛdaya mātṛkāhṛdaye mātṛkāhṛdayāni
Accusativemātṛkāhṛdayam mātṛkāhṛdaye mātṛkāhṛdayāni
Instrumentalmātṛkāhṛdayena mātṛkāhṛdayābhyām mātṛkāhṛdayaiḥ
Dativemātṛkāhṛdayāya mātṛkāhṛdayābhyām mātṛkāhṛdayebhyaḥ
Ablativemātṛkāhṛdayāt mātṛkāhṛdayābhyām mātṛkāhṛdayebhyaḥ
Genitivemātṛkāhṛdayasya mātṛkāhṛdayayoḥ mātṛkāhṛdayānām
Locativemātṛkāhṛdaye mātṛkāhṛdayayoḥ mātṛkāhṛdayeṣu

Compound mātṛkāhṛdaya -

Adverb -mātṛkāhṛdayam -mātṛkāhṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria