Declension table of ?mātṛkābhedatantra

Deva

NeuterSingularDualPlural
Nominativemātṛkābhedatantram mātṛkābhedatantre mātṛkābhedatantrāṇi
Vocativemātṛkābhedatantra mātṛkābhedatantre mātṛkābhedatantrāṇi
Accusativemātṛkābhedatantram mātṛkābhedatantre mātṛkābhedatantrāṇi
Instrumentalmātṛkābhedatantreṇa mātṛkābhedatantrābhyām mātṛkābhedatantraiḥ
Dativemātṛkābhedatantrāya mātṛkābhedatantrābhyām mātṛkābhedatantrebhyaḥ
Ablativemātṛkābhedatantrāt mātṛkābhedatantrābhyām mātṛkābhedatantrebhyaḥ
Genitivemātṛkābhedatantrasya mātṛkābhedatantrayoḥ mātṛkābhedatantrāṇām
Locativemātṛkābhedatantre mātṛkābhedatantrayoḥ mātṛkābhedatantreṣu

Compound mātṛkābhedatantra -

Adverb -mātṛkābhedatantram -mātṛkābhedatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria