Declension table of mātṛka

Deva

NeuterSingularDualPlural
Nominativemātṛkam mātṛke mātṛkāṇi
Vocativemātṛka mātṛke mātṛkāṇi
Accusativemātṛkam mātṛke mātṛkāṇi
Instrumentalmātṛkeṇa mātṛkābhyām mātṛkaiḥ
Dativemātṛkāya mātṛkābhyām mātṛkebhyaḥ
Ablativemātṛkāt mātṛkābhyām mātṛkebhyaḥ
Genitivemātṛkasya mātṛkayoḥ mātṛkāṇām
Locativemātṛke mātṛkayoḥ mātṛkeṣu

Compound mātṛka -

Adverb -mātṛkam -mātṛkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria