Declension table of ?mātṛjña

Deva

NeuterSingularDualPlural
Nominativemātṛjñam mātṛjñe mātṛjñāni
Vocativemātṛjña mātṛjñe mātṛjñāni
Accusativemātṛjñam mātṛjñe mātṛjñāni
Instrumentalmātṛjñena mātṛjñābhyām mātṛjñaiḥ
Dativemātṛjñāya mātṛjñābhyām mātṛjñebhyaḥ
Ablativemātṛjñāt mātṛjñābhyām mātṛjñebhyaḥ
Genitivemātṛjñasya mātṛjñayoḥ mātṛjñānām
Locativemātṛjñe mātṛjñayoḥ mātṛjñeṣu

Compound mātṛjña -

Adverb -mātṛjñam -mātṛjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria