Declension table of ?mātṛguptābhiṣeṇana

Deva

NeuterSingularDualPlural
Nominativemātṛguptābhiṣeṇanam mātṛguptābhiṣeṇane mātṛguptābhiṣeṇanāni
Vocativemātṛguptābhiṣeṇana mātṛguptābhiṣeṇane mātṛguptābhiṣeṇanāni
Accusativemātṛguptābhiṣeṇanam mātṛguptābhiṣeṇane mātṛguptābhiṣeṇanāni
Instrumentalmātṛguptābhiṣeṇanena mātṛguptābhiṣeṇanābhyām mātṛguptābhiṣeṇanaiḥ
Dativemātṛguptābhiṣeṇanāya mātṛguptābhiṣeṇanābhyām mātṛguptābhiṣeṇanebhyaḥ
Ablativemātṛguptābhiṣeṇanāt mātṛguptābhiṣeṇanābhyām mātṛguptābhiṣeṇanebhyaḥ
Genitivemātṛguptābhiṣeṇanasya mātṛguptābhiṣeṇanayoḥ mātṛguptābhiṣeṇanānām
Locativemātṛguptābhiṣeṇane mātṛguptābhiṣeṇanayoḥ mātṛguptābhiṣeṇaneṣu

Compound mātṛguptābhiṣeṇana -

Adverb -mātṛguptābhiṣeṇanam -mātṛguptābhiṣeṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria