Declension table of ?mātṛgupta

Deva

MasculineSingularDualPlural
Nominativemātṛguptaḥ mātṛguptau mātṛguptāḥ
Vocativemātṛgupta mātṛguptau mātṛguptāḥ
Accusativemātṛguptam mātṛguptau mātṛguptān
Instrumentalmātṛguptena mātṛguptābhyām mātṛguptaiḥ mātṛguptebhiḥ
Dativemātṛguptāya mātṛguptābhyām mātṛguptebhyaḥ
Ablativemātṛguptāt mātṛguptābhyām mātṛguptebhyaḥ
Genitivemātṛguptasya mātṛguptayoḥ mātṛguptānām
Locativemātṛgupte mātṛguptayoḥ mātṛgupteṣu

Compound mātṛgupta -

Adverb -mātṛguptam -mātṛguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria