Declension table of ?mātṛghna

Deva

MasculineSingularDualPlural
Nominativemātṛghnaḥ mātṛghnau mātṛghnāḥ
Vocativemātṛghna mātṛghnau mātṛghnāḥ
Accusativemātṛghnam mātṛghnau mātṛghnān
Instrumentalmātṛghnena mātṛghnābhyām mātṛghnaiḥ mātṛghnebhiḥ
Dativemātṛghnāya mātṛghnābhyām mātṛghnebhyaḥ
Ablativemātṛghnāt mātṛghnābhyām mātṛghnebhyaḥ
Genitivemātṛghnasya mātṛghnayoḥ mātṛghnānām
Locativemātṛghne mātṛghnayoḥ mātṛghneṣu

Compound mātṛghna -

Adverb -mātṛghnam -mātṛghnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria