Declension table of ?mātṛghātin

Deva

MasculineSingularDualPlural
Nominativemātṛghātī mātṛghātinau mātṛghātinaḥ
Vocativemātṛghātin mātṛghātinau mātṛghātinaḥ
Accusativemātṛghātinam mātṛghātinau mātṛghātinaḥ
Instrumentalmātṛghātinā mātṛghātibhyām mātṛghātibhiḥ
Dativemātṛghātine mātṛghātibhyām mātṛghātibhyaḥ
Ablativemātṛghātinaḥ mātṛghātibhyām mātṛghātibhyaḥ
Genitivemātṛghātinaḥ mātṛghātinoḥ mātṛghātinām
Locativemātṛghātini mātṛghātinoḥ mātṛghātiṣu

Compound mātṛghāti -

Adverb -mātṛghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria