Declension table of ?mātṛghātaka

Deva

MasculineSingularDualPlural
Nominativemātṛghātakaḥ mātṛghātakau mātṛghātakāḥ
Vocativemātṛghātaka mātṛghātakau mātṛghātakāḥ
Accusativemātṛghātakam mātṛghātakau mātṛghātakān
Instrumentalmātṛghātakena mātṛghātakābhyām mātṛghātakaiḥ mātṛghātakebhiḥ
Dativemātṛghātakāya mātṛghātakābhyām mātṛghātakebhyaḥ
Ablativemātṛghātakāt mātṛghātakābhyām mātṛghātakebhyaḥ
Genitivemātṛghātakasya mātṛghātakayoḥ mātṛghātakānām
Locativemātṛghātake mātṛghātakayoḥ mātṛghātakeṣu

Compound mātṛghātaka -

Adverb -mātṛghātakam -mātṛghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria