Declension table of ?mātṛgarbhastha

Deva

NeuterSingularDualPlural
Nominativemātṛgarbhastham mātṛgarbhasthe mātṛgarbhasthāni
Vocativemātṛgarbhastha mātṛgarbhasthe mātṛgarbhasthāni
Accusativemātṛgarbhastham mātṛgarbhasthe mātṛgarbhasthāni
Instrumentalmātṛgarbhasthena mātṛgarbhasthābhyām mātṛgarbhasthaiḥ
Dativemātṛgarbhasthāya mātṛgarbhasthābhyām mātṛgarbhasthebhyaḥ
Ablativemātṛgarbhasthāt mātṛgarbhasthābhyām mātṛgarbhasthebhyaḥ
Genitivemātṛgarbhasthasya mātṛgarbhasthayoḥ mātṛgarbhasthānām
Locativemātṛgarbhasthe mātṛgarbhasthayoḥ mātṛgarbhastheṣu

Compound mātṛgarbhastha -

Adverb -mātṛgarbhastham -mātṛgarbhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria