Declension table of ?mātṛgarbhastha

Deva

MasculineSingularDualPlural
Nominativemātṛgarbhasthaḥ mātṛgarbhasthau mātṛgarbhasthāḥ
Vocativemātṛgarbhastha mātṛgarbhasthau mātṛgarbhasthāḥ
Accusativemātṛgarbhastham mātṛgarbhasthau mātṛgarbhasthān
Instrumentalmātṛgarbhasthena mātṛgarbhasthābhyām mātṛgarbhasthaiḥ mātṛgarbhasthebhiḥ
Dativemātṛgarbhasthāya mātṛgarbhasthābhyām mātṛgarbhasthebhyaḥ
Ablativemātṛgarbhasthāt mātṛgarbhasthābhyām mātṛgarbhasthebhyaḥ
Genitivemātṛgarbhasthasya mātṛgarbhasthayoḥ mātṛgarbhasthānām
Locativemātṛgarbhasthe mātṛgarbhasthayoḥ mātṛgarbhastheṣu

Compound mātṛgarbhastha -

Adverb -mātṛgarbhastham -mātṛgarbhasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria