Declension table of ?mātṛgarbha

Deva

MasculineSingularDualPlural
Nominativemātṛgarbhaḥ mātṛgarbhau mātṛgarbhāḥ
Vocativemātṛgarbha mātṛgarbhau mātṛgarbhāḥ
Accusativemātṛgarbham mātṛgarbhau mātṛgarbhān
Instrumentalmātṛgarbheṇa mātṛgarbhābhyām mātṛgarbhaiḥ mātṛgarbhebhiḥ
Dativemātṛgarbhāya mātṛgarbhābhyām mātṛgarbhebhyaḥ
Ablativemātṛgarbhāt mātṛgarbhābhyām mātṛgarbhebhyaḥ
Genitivemātṛgarbhasya mātṛgarbhayoḥ mātṛgarbhāṇām
Locativemātṛgarbhe mātṛgarbhayoḥ mātṛgarbheṣu

Compound mātṛgarbha -

Adverb -mātṛgarbham -mātṛgarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria