Declension table of ?mātṛgāmiṇī

Deva

FeminineSingularDualPlural
Nominativemātṛgāmiṇī mātṛgāmiṇyau mātṛgāmiṇyaḥ
Vocativemātṛgāmiṇi mātṛgāmiṇyau mātṛgāmiṇyaḥ
Accusativemātṛgāmiṇīm mātṛgāmiṇyau mātṛgāmiṇīḥ
Instrumentalmātṛgāmiṇyā mātṛgāmiṇībhyām mātṛgāmiṇībhiḥ
Dativemātṛgāmiṇyai mātṛgāmiṇībhyām mātṛgāmiṇībhyaḥ
Ablativemātṛgāmiṇyāḥ mātṛgāmiṇībhyām mātṛgāmiṇībhyaḥ
Genitivemātṛgāmiṇyāḥ mātṛgāmiṇyoḥ mātṛgāmiṇīnām
Locativemātṛgāmiṇyām mātṛgāmiṇyoḥ mātṛgāmiṇīṣu

Compound mātṛgāmiṇi - mātṛgāmiṇī -

Adverb -mātṛgāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria